Sanskrit Shurangama Dhāraṇī / Standardizovana Verzija/ Mantra koja Odganja Negativnosti
Link: Youtube Video Šurangama Mantre
Download Teksta Šurangama Mantre na Sanskritu (Pdf fajl):
https://www.1buddhism.org/wp-content/uploads/2021/09/1buddhism.org-Shurangama-Ritual-v3.33.pdf

Image source: https://wisdomcompassion.org
(Šurangama Mantra Srca)
Oṃ anale anale viśade viśade vῑra vajra-dhare,
bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
Stathāgata-uṣñῑṣaṃ Sitātapatraṃ Aparājitaṃ Pratyaṅgiraṃ Dhāraņi
(Original layout)
Prvi Skup
Namaḥ sarva buddha bodhi-satve-bhyaḥ. Namaḥ saptānāṃ samyak-saṃbuddha koṭῑnāṃ saśrāvaka saṅghānāṃ. Namo loke arhantānāṃ. Namaḥ srotāpannānāṃ. Namaḥ sakṛdāgāmīnāṃ.
Namaḥ anāgāmīnāṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ. Namo devarṣīṇāṃ.
Namaḥ siddha-vidyā-dhāra-rṣīṇāṃ, śāpānugraha-samarthānāṃ. Namo brahmaṇe. Nama
indrāya. Namo bhagavate rudrāya umāpati-sahῑyāya. Namo bhagavate nārāyaṇāya, lakṣmī
pañca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrapaṇakārāya, adhi-muktika śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata
kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi
kulāya. Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyaksaṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyaksaṃbuddhāya.
Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgata-uṣñῑṣaṃ, sitātapatraṃ namo aparājitaṃ
pratyaṅgiraṃ.
Sarva bhūta-graha nigraha-karaṇῑṃ. Para vidyā cchedanῑṃ.
Akāla-mṛtyu pari-trāṇa-karῑṃ. Sarva bandhana mokṣaṇῑṃ.
Sarva duṣṭa duḥ-svapna nivāraṇῑṃ. Caturaśῑtῑnāṃ graha sahasrāṇāṃ
vi-dhvaṃsana-karῑṃ. Aṣṭā-viṃśatīnāṃ nakṣatrāṇāṃ pra-sādana-karῑṃ.
Aṣṭānāṃ mahā-grahāṇāṃ vi-dhvaṃsana-karῑṃ. Sarva śatru nivāraṇῑṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanῑṃ. Viṣa śastra agni uttaraṇῑṃ.
Aparājitaṃ mahā-ghorāṃ, mahā-balāṃ mahā-caṇḍāṃ mahā-dῑptaṃ mahā-tejaṃ, mahā-śvetāṃ
mahā-jvalaṃ mahā-bala pāṇḍara-vāsinῑ,
ārya-tārā bhṛkuṭῑṃ ceva vijaya vajra-maleti vi-śrutaṃ, padmaṃkaṃ vajra-jihva ca mālā-ceva
aparājita, vajra daṇḍῑṃ viśālā ca śanta vaideva-pūjitāṃ,
saumya-rūpaṃ mahā-śvetā, ārya-tārā mahā-bala aparā vajra śaṅkalā ceva, vajra gaumārī kulandharῑ, vajra hastā ca mahā–vidyā kāñcana mālikā,
kusuṃbhā ratna ceva vairocanā kula-arthānām uṣñῑṣa,
vi-jṛmbha-māṇā ca savajra kanaka prabha locana,
vajra tuṇḍῑ ca śvetā ca kamalākṣῑ śaśi-prabha, ityete mudrā gaṇā,
sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca.
Drugi Skup
Oṃ ṛṣi-gaṇa praśastāya sarva tathāgata-uṣñῑṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ. Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśῑtῑnāṃ graha sahasrāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatῑnāṃ nakṣatrāṇāṃ pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ. Rakṣa rakṣa māṃ.
Bhagavan stathāgata-uṣñῑṣa sitātapatra mahā vajra-uṣñῑṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śῑrṣe, koṭῑ-śata sahasra-netre,
abhedya jvalitā-taṭaka, mahā-vajrodāra tri-bhuvana maṇḍala.
Oṃ svastirbhavatu māṃ mama.
Treći Skup
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā,
viṣa-bhayā śastra-bhayā para-cakra-bhayā dur-bhikṣa-bhayā,
aśani-bhayā akāla-mṛtyu-bhayā dhāraṇi-bhūmi-kampā-bhayā ulkā-pāta-bhayā, rāja-daṇḍabhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā.
Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-grahā,
piśāca-grahā bhūta-grahā kumbhāṇḍa-grahā pūtana-grahā,
kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā,
cchāya-grahā revatī-grahā jamika-grahā kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jῑvitāhāriṇyā,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
majjāhāriṇyā vāntāhāriṇyā aśucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Ḍāka ḍākinῑ kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Nārāyaṇā pañca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Tatva garuḍa sahῑyāya kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Mahā-kāla mātṛgaṇa sahῑyāya kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Jayakara madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi.
Catur-bhaginῑ bhratṛ-pañcama sahῑyāya kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi. Bhṛṅgi-riṭika
nandi-keśvara gaṇapati sahῑya kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi. Nagna-śramaṇa kṛtāṃ
vidyāṃ cchinda-yāmi kῑla-yāmi.
Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Vῑta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Vajra-pāṇi guhyaka-adhipati kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.
Rakṣa rakṣa māṃ.
Četvrti Skup
Bhagavata stathāgata-uṣñῑṣaṃ sitātapatraṃ namo-stute.
Asita-anala-arka prabha-sphuṭa vika sitātapatre.
Jvala jvala dhaka-dhaka vidhaka-vidhaka dara dara vidara vidara,
cchinda-cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyaḥ phaṭ. Sarva nāge-bhyaḥ phaṭ.
Sarva yakṣe- bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gandharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ. Sarva kinnare-bhyaḥ phaṭ.
Sarva mahorage-bhyaḥ phaṭ. Sarva manuṣye-bhyaḥ phaṭ.
Sarva amanuṣye-bhyaḥ phaṭ. Sarva bhūte-bhyaḥ phaṭ.
Sarva piśāce-bhyaḥ phaṭ. Sarva kumbhāṇḍe-bhyaḥ phaṭ.
Sarva pūtane-bhyaḥ phaṭ. Sarva kaṭa-pūtane-bhyaḥ phaṭ.
Sarva dur-laṅghite-bhyaḥ phaṭ. Sarva duṣ-prekṣite-bhyaḥ phaṭ.
Sarva jvare-bhyaḥ phaṭ. Sarva apasmāre-bhyaḥ phaṭ.
Sarva śramaṇe-bhyaḥ phaṭ. Sarva tirthike-bhyaḥ phaṭ.
Sarva utmāde-bhyaḥ phaṭ. Sarva vidyā-rāja-ācārye-bhyaḥ phaṭ.
Jayakara-madhukara sarvārtha-sādhake-bhyaḥ-phaṭ.
Sarva vidyā-ācārye-bhyaḥ phaṭ. Catur bhaginῑ-bhyaḥ phaṭ.
Vajra gaumārī kulan-dharῑ mahā-vidyā-rājebhyaḥ phaṭ.
Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śaṅkalāya phaṭ.
Mahā-pratyaṅgira-rājāya phaṭ. Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Veṣṇuvῑye
phaṭ. Brahmaṇῑye phaṭ. Agnῑye phaṭ.
Mahā-kālῑye phaṭ. Kālā-daṇḍῑye phaṭ. Indrῑye phaṭ. Raudrῑye phaṭ.
Cāmuṇḍῑye phaṭ. Kāla-rātrῑye phaṭ. Kāpālῑye phaṭ.
Adhi-muktika śmaśāna vāsinῑye phaṭ.
Yeke-citta satva mama.
Peti Skup
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
Utpāda-yanti kῑla-yanti mantra-yanti japanti juhvanti.
Ojāhārā garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jῑvitāhārā mālyāhārā,
gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpa-cittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhāṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinῑ-graha,
revatī-graha jamika-graha śakuni-graha mantra-nandika-graha,
lamvika-graha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhika dvetῑyaka traitῑyaka catur-thaka.
Nitya-jvara viṣama-jvara vātika paittika, śleṣmika san-nipatika sarva-jvara.
Ṥirortti ardha-avabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ
hṛd-rogaṃ gala-grahaṃ, karṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ, pārśva-śūlaṃ
pṛṣṭha-śūlaṃ udara-śūlaṃ kaṭi-śūlaṃ, vasti-śūlaṃ ūru-śūlaṃ jaṅghā-śūlaṃ hasta-śūlaṃ, pādaśūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinῑ jvara. Dadru kāṇḍu kiṭibha lūtā vaisarpa-lohaliṅga,
śoṣa trāsa gara viṣa-yoga, agni udaka māra vaira kāntāra akāla-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula, siṃha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jῑva teṣāṃ sarveṣāṃ.
Sitātapatraṃ mahā-vajra-uṣñῑṣaṃ mahā-pratyaṅgiraṃ.
Yāvad dvā-daśa yojana-abhyantareṇa, sῑmā-bandhaṃ karomi, diśā-bandhaṃ karomi, pāravidyā-bandhaṃ karomi, tejo-bandhaṃ karomi, hasta-bandhaṃ karomi, pāda-bandhaṃ karomi,
sarvāṅga-pratyaṅga-bandhaṃ karomi. Tadyathā:
Oṃ anale anale viśade viśade vῑra vajra-dhare,
bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya,
siddhyantu mantra-pada svāhā.
Izvor: https://www.1buddhism.org/shurangama-dharani1